कृदन्तरूपाणि - परि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमुङ्खनम्
अनीयर्
परिमुङ्खनीयः - परिमुङ्खनीया
ण्वुल्
परिमुङ्खकः - परिमुङ्खिका
तुमुँन्
परिमुङ्खितुम्
तव्य
परिमुङ्खितव्यः - परिमुङ्खितव्या
तृच्
परिमुङ्खिता - परिमुङ्खित्री
ल्यप्
परिमुङ्ख्य
क्तवतुँ
परिमुङ्खितवान् - परिमुङ्खितवती
क्त
परिमुङ्खितः - परिमुङ्खिता
शतृँ
परिमुङ्खन् - परिमुङ्खन्ती
ण्यत्
परिमुङ्ख्यः - परिमुङ्ख्या
घञ्
परिमुङ्खः
परिमुङ्खः - परिमुङ्खा
परिमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः