कृदन्तरूपाणि - परा + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामुङ्खनम्
अनीयर्
परामुङ्खनीयः - परामुङ्खनीया
ण्वुल्
परामुङ्खकः - परामुङ्खिका
तुमुँन्
परामुङ्खितुम्
तव्य
परामुङ्खितव्यः - परामुङ्खितव्या
तृच्
परामुङ्खिता - परामुङ्खित्री
ल्यप्
परामुङ्ख्य
क्तवतुँ
परामुङ्खितवान् - परामुङ्खितवती
क्त
परामुङ्खितः - परामुङ्खिता
शतृँ
परामुङ्खन् - परामुङ्खन्ती
ण्यत्
परामुङ्ख्यः - परामुङ्ख्या
घञ्
परामुङ्खः
परामुङ्खः - परामुङ्खा
परामुङ्खा


सनादि प्रत्ययाः

उपसर्गाः