कृदन्तरूपाणि - अभि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमुङ्खनम्
अनीयर्
अभिमुङ्खनीयः - अभिमुङ्खनीया
ण्वुल्
अभिमुङ्खकः - अभिमुङ्खिका
तुमुँन्
अभिमुङ्खितुम्
तव्य
अभिमुङ्खितव्यः - अभिमुङ्खितव्या
तृच्
अभिमुङ्खिता - अभिमुङ्खित्री
ल्यप्
अभिमुङ्ख्य
क्तवतुँ
अभिमुङ्खितवान् - अभिमुङ्खितवती
क्त
अभिमुङ्खितः - अभिमुङ्खिता
शतृँ
अभिमुङ्खन् - अभिमुङ्खन्ती
ण्यत्
अभिमुङ्ख्यः - अभिमुङ्ख्या
घञ्
अभिमुङ्खः
अभिमुङ्खः - अभिमुङ्खा
अभिमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः