कृदन्तरूपाणि - अव + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमुङ्खनम्
अनीयर्
अवमुङ्खनीयः - अवमुङ्खनीया
ण्वुल्
अवमुङ्खकः - अवमुङ्खिका
तुमुँन्
अवमुङ्खितुम्
तव्य
अवमुङ्खितव्यः - अवमुङ्खितव्या
तृच्
अवमुङ्खिता - अवमुङ्खित्री
ल्यप्
अवमुङ्ख्य
क्तवतुँ
अवमुङ्खितवान् - अवमुङ्खितवती
क्त
अवमुङ्खितः - अवमुङ्खिता
शतृँ
अवमुङ्खन् - अवमुङ्खन्ती
ण्यत्
अवमुङ्ख्यः - अवमुङ्ख्या
घञ्
अवमुङ्खः
अवमुङ्खः - अवमुङ्खा
अवमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः