संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः' धातो: तथा 'ण्वुल् (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?