कृदन्तरूपाणि - मुङ्ख् + सन् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुमुङ्खिषणम्
अनीयर्
मुमुङ्खिषणीयः - मुमुङ्खिषणीया
ण्वुल्
मुमुङ्खिषकः - मुमुङ्खिषिका
तुमुँन्
मुमुङ्खिषितुम्
तव्य
मुमुङ्खिषितव्यः - मुमुङ्खिषितव्या
तृच्
मुमुङ्खिषिता - मुमुङ्खिषित्री
क्त्वा
मुमुङ्खिषित्वा
क्तवतुँ
मुमुङ्खिषितवान् - मुमुङ्खिषितवती
क्त
मुमुङ्खिषितः - मुमुङ्खिषिता
शतृँ
मुमुङ्खिषन् - मुमुङ्खिषन्ती
यत्
मुमुङ्खिष्यः - मुमुङ्खिष्या
अच्
मुमुङ्खिषः - मुमुङ्खिषा
घञ्
मुमुङ्खिषः
मुमुङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः