कृदन्तरूपाणि - प्र + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसीकनम्
अनीयर्
प्रसीकनीयः - प्रसीकनीया
ण्वुल्
प्रसीककः - प्रसीकिका
तुमुँन्
प्रसीकयितुम्
तव्य
प्रसीकयितव्यः - प्रसीकयितव्या
तृच्
प्रसीकयिता - प्रसीकयित्री
ल्यप्
प्रसीक्य
क्तवतुँ
प्रसीकितवान् - प्रसीकितवती
क्त
प्रसीकितः - प्रसीकिता
शतृँ
प्रसीकयन् - प्रसीकयन्ती
शानच्
प्रसीकयमानः - प्रसीकयमाना
यत्
प्रसीक्यः - प्रसीक्या
अच्
प्रसीकः - प्रसीका
युच्
प्रसीकना


सनादि प्रत्ययाः

उपसर्गाः