कृदन्तरूपाणि - सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सीकनम्
अनीयर्
सीकनीयः - सीकनीया
ण्वुल्
सीककः - सीकिका
तुमुँन्
सीकयितुम्
तव्य
सीकयितव्यः - सीकयितव्या
तृच्
सीकयिता - सीकयित्री
क्त्वा
सीकयित्वा
क्तवतुँ
सीकितवान् - सीकितवती
क्त
सीकितः - सीकिता
शतृँ
सीकयन् - सीकयन्ती
शानच्
सीकयमानः - सीकयमाना
यत्
सीक्यः - सीक्या
अच्
सीकः - सीका
युच्
सीकना


सनादि प्रत्ययाः

उपसर्गाः