कृदन्तरूपाणि - अप + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसीकनम्
अनीयर्
अपसीकनीयः - अपसीकनीया
ण्वुल्
अपसीककः - अपसीकिका
तुमुँन्
अपसीकयितुम्
तव्य
अपसीकयितव्यः - अपसीकयितव्या
तृच्
अपसीकयिता - अपसीकयित्री
ल्यप्
अपसीक्य
क्तवतुँ
अपसीकितवान् - अपसीकितवती
क्त
अपसीकितः - अपसीकिता
शतृँ
अपसीकयन् - अपसीकयन्ती
शानच्
अपसीकयमानः - अपसीकयमाना
यत्
अपसीक्यः - अपसीक्या
अच्
अपसीकः - अपसीका
युच्
अपसीकना


सनादि प्रत्ययाः

उपसर्गाः