कृदन्तरूपाणि - परा + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासीकनम्
अनीयर्
परासीकनीयः - परासीकनीया
ण्वुल्
परासीककः - परासीकिका
तुमुँन्
परासीकयितुम्
तव्य
परासीकयितव्यः - परासीकयितव्या
तृच्
परासीकयिता - परासीकयित्री
ल्यप्
परासीक्य
क्तवतुँ
परासीकितवान् - परासीकितवती
क्त
परासीकितः - परासीकिता
शतृँ
परासीकयन् - परासीकयन्ती
शानच्
परासीकयमानः - परासीकयमाना
यत्
परासीक्यः - परासीक्या
अच्
परासीकः - परासीका
युच्
परासीकना


सनादि प्रत्ययाः

उपसर्गाः