कृदन्तरूपाणि - प्रति + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसीकनम्
अनीयर्
प्रतिसीकनीयः - प्रतिसीकनीया
ण्वुल्
प्रतिसीककः - प्रतिसीकिका
तुमुँन्
प्रतिसीकयितुम्
तव्य
प्रतिसीकयितव्यः - प्रतिसीकयितव्या
तृच्
प्रतिसीकयिता - प्रतिसीकयित्री
ल्यप्
प्रतिसीक्य
क्तवतुँ
प्रतिसीकितवान् - प्रतिसीकितवती
क्त
प्रतिसीकितः - प्रतिसीकिता
शतृँ
प्रतिसीकयन् - प्रतिसीकयन्ती
शानच्
प्रतिसीकयमानः - प्रतिसीकयमाना
यत्
प्रतिसीक्यः - प्रतिसीक्या
अच्
प्रतिसीकः - प्रतिसीका
युच्
प्रतिसीकना


सनादि प्रत्ययाः

उपसर्गाः