कृदन्तरूपाणि - अभि + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसीकनम्
अनीयर्
अभिसीकनीयः - अभिसीकनीया
ण्वुल्
अभिसीककः - अभिसीकिका
तुमुँन्
अभिसीकयितुम्
तव्य
अभिसीकयितव्यः - अभिसीकयितव्या
तृच्
अभिसीकयिता - अभिसीकयित्री
ल्यप्
अभिसीक्य
क्तवतुँ
अभिसीकितवान् - अभिसीकितवती
क्त
अभिसीकितः - अभिसीकिता
शतृँ
अभिसीकयन् - अभिसीकयन्ती
शानच्
अभिसीकयमानः - अभिसीकयमाना
यत्
अभिसीक्यः - अभिसीक्या
अच्
अभिसीकः - अभिसीका
युच्
अभिसीकना


सनादि प्रत्ययाः

उपसर्गाः