कृदन्तरूपाणि - परि + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसीकनम्
अनीयर्
परिसीकनीयः - परिसीकनीया
ण्वुल्
परिसीककः - परिसीकिका
तुमुँन्
परिसीकयितुम्
तव्य
परिसीकयितव्यः - परिसीकयितव्या
तृच्
परिसीकयिता - परिसीकयित्री
ल्यप्
परिसीक्य
क्तवतुँ
परिसीकितवान् - परिसीकितवती
क्त
परिसीकितः - परिसीकिता
शतृँ
परिसीकयन् - परिसीकयन्ती
शानच्
परिसीकयमानः - परिसीकयमाना
यत्
परिसीक्यः - परिसीक्या
अच्
परिसीकः - परिसीका
युच्
परिसीकना


सनादि प्रत्ययाः

उपसर्गाः