कृदन्तरूपाणि - दुर् + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसीकनम् / दुस्सीकनम्
अनीयर्
दुःसीकनीयः / दुस्सीकनीयः - दुःसीकनीया / दुस्सीकनीया
ण्वुल्
दुःसीककः / दुस्सीककः - दुःसीकिका / दुस्सीकिका
तुमुँन्
दुःसीकयितुम् / दुस्सीकयितुम्
तव्य
दुःसीकयितव्यः / दुस्सीकयितव्यः - दुःसीकयितव्या / दुस्सीकयितव्या
तृच्
दुःसीकयिता / दुस्सीकयिता - दुःसीकयित्री / दुस्सीकयित्री
ल्यप्
दुःसीक्य / दुस्सीक्य
क्तवतुँ
दुःसीकितवान् / दुस्सीकितवान् - दुःसीकितवती / दुस्सीकितवती
क्त
दुःसीकितः / दुस्सीकितः - दुःसीकिता / दुस्सीकिता
शतृँ
दुःसीकयन् / दुस्सीकयन् - दुःसीकयन्ती / दुस्सीकयन्ती
शानच्
दुःसीकयमानः / दुस्सीकयमानः - दुःसीकयमाना / दुस्सीकयमाना
यत्
दुःसीक्यः / दुस्सीक्यः - दुःसीक्या / दुस्सीक्या
अच्
दुःसीकः / दुस्सीकः - दुःसीका - दुस्सीका
युच्
दुःसीकना / दुस्सीकना


सनादि प्रत्ययाः

उपसर्गाः