कृदन्तरूपाणि - दुर् + सीक् + णिच्+सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसिसीकयिषणम् / दुस्सिसीकयिषणम्
अनीयर्
दुःसिसीकयिषणीयः / दुस्सिसीकयिषणीयः - दुःसिसीकयिषणीया / दुस्सिसीकयिषणीया
ण्वुल्
दुःसिसीकयिषकः / दुस्सिसीकयिषकः - दुःसिसीकयिषिका / दुस्सिसीकयिषिका
तुमुँन्
दुःसिसीकयिषितुम् / दुस्सिसीकयिषितुम्
तव्य
दुःसिसीकयिषितव्यः / दुस्सिसीकयिषितव्यः - दुःसिसीकयिषितव्या / दुस्सिसीकयिषितव्या
तृच्
दुःसिसीकयिषिता / दुस्सिसीकयिषिता - दुःसिसीकयिषित्री / दुस्सिसीकयिषित्री
ल्यप्
दुःसिसीकयिष्य / दुस्सिसीकयिष्य
क्तवतुँ
दुःसिसीकयिषितवान् / दुस्सिसीकयिषितवान् - दुःसिसीकयिषितवती / दुस्सिसीकयिषितवती
क्त
दुःसिसीकयिषितः / दुस्सिसीकयिषितः - दुःसिसीकयिषिता / दुस्सिसीकयिषिता
शतृँ
दुःसिसीकयिषन् / दुस्सिसीकयिषन् - दुःसिसीकयिषन्ती / दुस्सिसीकयिषन्ती
शानच्
दुःसिसीकयिषमाणः / दुस्सिसीकयिषमाणः - दुःसिसीकयिषमाणा / दुस्सिसीकयिषमाणा
यत्
दुःसिसीकयिष्यः / दुस्सिसीकयिष्यः - दुःसिसीकयिष्या / दुस्सिसीकयिष्या
अच्
दुःसिसीकयिषः / दुस्सिसीकयिषः - दुःसिसीकयिषा - दुस्सिसीकयिषा
घञ्
दुःसिसीकयिषः / दुस्सिसीकयिषः
दुःसिसीकयिषा / दुस्सिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः