कृदन्तरूपाणि - प्र + सीक् + णिच्+सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसिसीकयिषणम्
अनीयर्
प्रसिसीकयिषणीयः - प्रसिसीकयिषणीया
ण्वुल्
प्रसिसीकयिषकः - प्रसिसीकयिषिका
तुमुँन्
प्रसिसीकयिषितुम्
तव्य
प्रसिसीकयिषितव्यः - प्रसिसीकयिषितव्या
तृच्
प्रसिसीकयिषिता - प्रसिसीकयिषित्री
ल्यप्
प्रसिसीकयिष्य
क्तवतुँ
प्रसिसीकयिषितवान् - प्रसिसीकयिषितवती
क्त
प्रसिसीकयिषितः - प्रसिसीकयिषिता
शतृँ
प्रसिसीकयिषन् - प्रसिसीकयिषन्ती
शानच्
प्रसिसीकयिषमाणः - प्रसिसीकयिषमाणा
यत्
प्रसिसीकयिष्यः - प्रसिसीकयिष्या
अच्
प्रसिसीकयिषः - प्रसिसीकयिषा
घञ्
प्रसिसीकयिषः
प्रसिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः