कृदन्तरूपाणि - निस् + सीक् + णिच्+सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसिसीकयिषणम् / निस्सिसीकयिषणम्
अनीयर्
निःसिसीकयिषणीयः / निस्सिसीकयिषणीयः - निःसिसीकयिषणीया / निस्सिसीकयिषणीया
ण्वुल्
निःसिसीकयिषकः / निस्सिसीकयिषकः - निःसिसीकयिषिका / निस्सिसीकयिषिका
तुमुँन्
निःसिसीकयिषितुम् / निस्सिसीकयिषितुम्
तव्य
निःसिसीकयिषितव्यः / निस्सिसीकयिषितव्यः - निःसिसीकयिषितव्या / निस्सिसीकयिषितव्या
तृच्
निःसिसीकयिषिता / निस्सिसीकयिषिता - निःसिसीकयिषित्री / निस्सिसीकयिषित्री
ल्यप्
निःसिसीकयिष्य / निस्सिसीकयिष्य
क्तवतुँ
निःसिसीकयिषितवान् / निस्सिसीकयिषितवान् - निःसिसीकयिषितवती / निस्सिसीकयिषितवती
क्त
निःसिसीकयिषितः / निस्सिसीकयिषितः - निःसिसीकयिषिता / निस्सिसीकयिषिता
शतृँ
निःसिसीकयिषन् / निस्सिसीकयिषन् - निःसिसीकयिषन्ती / निस्सिसीकयिषन्ती
शानच्
निःसिसीकयिषमाणः / निस्सिसीकयिषमाणः - निःसिसीकयिषमाणा / निस्सिसीकयिषमाणा
यत्
निःसिसीकयिष्यः / निस्सिसीकयिष्यः - निःसिसीकयिष्या / निस्सिसीकयिष्या
अच्
निःसिसीकयिषः / निस्सिसीकयिषः - निःसिसीकयिषा - निस्सिसीकयिषा
घञ्
निःसिसीकयिषः / निस्सिसीकयिषः
निःसिसीकयिषा / निस्सिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः