कृदन्तरूपाणि - आङ् + सीक् + णिच्+सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आसिसीकयिषणम्
अनीयर्
आसिसीकयिषणीयः - आसिसीकयिषणीया
ण्वुल्
आसिसीकयिषकः - आसिसीकयिषिका
तुमुँन्
आसिसीकयिषितुम्
तव्य
आसिसीकयिषितव्यः - आसिसीकयिषितव्या
तृच्
आसिसीकयिषिता - आसिसीकयिषित्री
ल्यप्
आसिसीकयिष्य
क्तवतुँ
आसिसीकयिषितवान् - आसिसीकयिषितवती
क्त
आसिसीकयिषितः - आसिसीकयिषिता
शतृँ
आसिसीकयिषन् - आसिसीकयिषन्ती
शानच्
आसिसीकयिषमाणः - आसिसीकयिषमाणा
यत्
आसिसीकयिष्यः - आसिसीकयिष्या
अच्
आसिसीकयिषः - आसिसीकयिषा
घञ्
आसिसीकयिषः
आसिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः