कृदन्तरूपाणि - सीक् + णिच्+सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिसीकयिषणम्
अनीयर्
सिसीकयिषणीयः - सिसीकयिषणीया
ण्वुल्
सिसीकयिषकः - सिसीकयिषिका
तुमुँन्
सिसीकयिषितुम्
तव्य
सिसीकयिषितव्यः - सिसीकयिषितव्या
तृच्
सिसीकयिषिता - सिसीकयिषित्री
क्त्वा
सिसीकयिषित्वा
क्तवतुँ
सिसीकयिषितवान् - सिसीकयिषितवती
क्त
सिसीकयिषितः - सिसीकयिषिता
शतृँ
सिसीकयिषन् - सिसीकयिषन्ती
शानच्
सिसीकयिषमाणः - सिसीकयिषमाणा
यत्
सिसीकयिष्यः - सिसीकयिष्या
अच्
सिसीकयिषः - सिसीकयिषा
घञ्
सिसीकयिषः
सिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः