कृदन्तरूपाणि - अव + सीक् + णिच्+सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवसिसीकयिषणम्
अनीयर्
अवसिसीकयिषणीयः - अवसिसीकयिषणीया
ण्वुल्
अवसिसीकयिषकः - अवसिसीकयिषिका
तुमुँन्
अवसिसीकयिषितुम्
तव्य
अवसिसीकयिषितव्यः - अवसिसीकयिषितव्या
तृच्
अवसिसीकयिषिता - अवसिसीकयिषित्री
ल्यप्
अवसिसीकयिष्य
क्तवतुँ
अवसिसीकयिषितवान् - अवसिसीकयिषितवती
क्त
अवसिसीकयिषितः - अवसिसीकयिषिता
शतृँ
अवसिसीकयिषन् - अवसिसीकयिषन्ती
शानच्
अवसिसीकयिषमाणः - अवसिसीकयिषमाणा
यत्
अवसिसीकयिष्यः - अवसिसीकयिष्या
अच्
अवसिसीकयिषः - अवसिसीकयिषा
घञ्
अवसिसीकयिषः
अवसिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः