कृदन्तरूपाणि - अभि + सीक् + णिच्+सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसिसीकयिषणम्
अनीयर्
अभिसिसीकयिषणीयः - अभिसिसीकयिषणीया
ण्वुल्
अभिसिसीकयिषकः - अभिसिसीकयिषिका
तुमुँन्
अभिसिसीकयिषितुम्
तव्य
अभिसिसीकयिषितव्यः - अभिसिसीकयिषितव्या
तृच्
अभिसिसीकयिषिता - अभिसिसीकयिषित्री
ल्यप्
अभिसिसीकयिष्य
क्तवतुँ
अभिसिसीकयिषितवान् - अभिसिसीकयिषितवती
क्त
अभिसिसीकयिषितः - अभिसिसीकयिषिता
शतृँ
अभिसिसीकयिषन् - अभिसिसीकयिषन्ती
शानच्
अभिसिसीकयिषमाणः - अभिसिसीकयिषमाणा
यत्
अभिसिसीकयिष्यः - अभिसिसीकयिष्या
अच्
अभिसिसीकयिषः - अभिसिसीकयिषा
घञ्
अभिसिसीकयिषः
अभिसिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः