कृदन्तरूपाणि - अभि + सीक् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसीकनम्
अनीयर्
अभिसीकनीयः - अभिसीकनीया
ण्वुल्
अभिसीककः - अभिसीकिका
तुमुँन्
अभिसीकितुम्
तव्य
अभिसीकितव्यः - अभिसीकितव्या
तृच्
अभिसीकिता - अभिसीकित्री
ल्यप्
अभिसीक्य
क्तवतुँ
अभिसीकितवान् - अभिसीकितवती
क्त
अभिसीकितः - अभिसीकिता
शानच्
अभिसीकमानः - अभिसीकमाना
ण्यत्
अभिसीक्यः - अभिसीक्या
घञ्
अभिसीकः
अभिसीकः - अभिसीका
अभिसीका


सनादि प्रत्ययाः

उपसर्गाः