कृदन्तरूपाणि - अनु + सीक् + णिच्+सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसिसीकयिषणम्
अनीयर्
अनुसिसीकयिषणीयः - अनुसिसीकयिषणीया
ण्वुल्
अनुसिसीकयिषकः - अनुसिसीकयिषिका
तुमुँन्
अनुसिसीकयिषितुम्
तव्य
अनुसिसीकयिषितव्यः - अनुसिसीकयिषितव्या
तृच्
अनुसिसीकयिषिता - अनुसिसीकयिषित्री
ल्यप्
अनुसिसीकयिष्य
क्तवतुँ
अनुसिसीकयिषितवान् - अनुसिसीकयिषितवती
क्त
अनुसिसीकयिषितः - अनुसिसीकयिषिता
शतृँ
अनुसिसीकयिषन् - अनुसिसीकयिषन्ती
शानच्
अनुसिसीकयिषमाणः - अनुसिसीकयिषमाणा
यत्
अनुसिसीकयिष्यः - अनुसिसीकयिष्या
अच्
अनुसिसीकयिषः - अनुसिसीकयिषा
घञ्
अनुसिसीकयिषः
अनुसिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः