कृदन्तरूपाणि - प्र + सीक् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसीकनम्
अनीयर्
प्रसीकनीयः - प्रसीकनीया
ण्वुल्
प्रसीककः - प्रसीकिका
तुमुँन्
प्रसीकितुम्
तव्य
प्रसीकितव्यः - प्रसीकितव्या
तृच्
प्रसीकिता - प्रसीकित्री
ल्यप्
प्रसीक्य
क्तवतुँ
प्रसीकितवान् - प्रसीकितवती
क्त
प्रसीकितः - प्रसीकिता
शानच्
प्रसीकमानः - प्रसीकमाना
ण्यत्
प्रसीक्यः - प्रसीक्या
घञ्
प्रसीकः
प्रसीकः - प्रसीका
प्रसीका


सनादि प्रत्ययाः

उपसर्गाः