कृदन्तरूपाणि - दुर् + सीक् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसीकनम् / दुस्सीकनम्
अनीयर्
दुःसीकनीयः / दुस्सीकनीयः - दुःसीकनीया / दुस्सीकनीया
ण्वुल्
दुःसीककः / दुस्सीककः - दुःसीकिका / दुस्सीकिका
तुमुँन्
दुःसीकितुम् / दुस्सीकितुम्
तव्य
दुःसीकितव्यः / दुस्सीकितव्यः - दुःसीकितव्या / दुस्सीकितव्या
तृच्
दुःसीकिता / दुस्सीकिता - दुःसीकित्री / दुस्सीकित्री
ल्यप्
दुःसीक्य / दुस्सीक्य
क्तवतुँ
दुःसीकितवान् / दुस्सीकितवान् - दुःसीकितवती / दुस्सीकितवती
क्त
दुःसीकितः / दुस्सीकितः - दुःसीकिता / दुस्सीकिता
शानच्
दुःसीकमानः / दुस्सीकमानः - दुःसीकमाना / दुस्सीकमाना
ण्यत्
दुःसीक्यः / दुस्सीक्यः - दुःसीक्या / दुस्सीक्या
घञ्
दुःसीकः / दुस्सीकः
दुःसीकः / दुस्सीकः - दुःसीका / दुस्सीका
दुःसीका / दुस्सीका


सनादि प्रत्ययाः

उपसर्गाः