कृदन्तरूपाणि - सु + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसीकनम्
अनीयर्
सुसीकनीयः - सुसीकनीया
ण्वुल्
सुसीककः - सुसीकिका
तुमुँन्
सुसीकयितुम्
तव्य
सुसीकयितव्यः - सुसीकयितव्या
तृच्
सुसीकयिता - सुसीकयित्री
ल्यप्
सुसीक्य
क्तवतुँ
सुसीकितवान् - सुसीकितवती
क्त
सुसीकितः - सुसीकिता
शतृँ
सुसीकयन् - सुसीकयन्ती
शानच्
सुसीकयमानः - सुसीकयमाना
यत्
सुसीक्यः - सुसीक्या
अच्
सुसीकः - सुसीका
युच्
सुसीकना


सनादि प्रत्ययाः

उपसर्गाः