कृदन्तरूपाणि - सम् + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसीकनम्
अनीयर्
संसीकनीयः - संसीकनीया
ण्वुल्
संसीककः - संसीकिका
तुमुँन्
संसीकयितुम्
तव्य
संसीकयितव्यः - संसीकयितव्या
तृच्
संसीकयिता - संसीकयित्री
ल्यप्
संसीक्य
क्तवतुँ
संसीकितवान् - संसीकितवती
क्त
संसीकितः - संसीकिता
शतृँ
संसीकयन् - संसीकयन्ती
शानच्
संसीकयमानः - संसीकयमाना
यत्
संसीक्यः - संसीक्या
अच्
संसीकः - संसीका
युच्
संसीकना


सनादि प्रत्ययाः

उपसर्गाः