कृदन्तरूपाणि - वि + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसीकनम्
अनीयर्
विसीकनीयः - विसीकनीया
ण्वुल्
विसीककः - विसीकिका
तुमुँन्
विसीकयितुम्
तव्य
विसीकयितव्यः - विसीकयितव्या
तृच्
विसीकयिता - विसीकयित्री
ल्यप्
विसीक्य
क्तवतुँ
विसीकितवान् - विसीकितवती
क्त
विसीकितः - विसीकिता
शतृँ
विसीकयन् - विसीकयन्ती
शानच्
विसीकयमानः - विसीकयमाना
यत्
विसीक्यः - विसीक्या
अच्
विसीकः - विसीका
युच्
विसीकना


सनादि प्रत्ययाः

उपसर्गाः