कृदन्तरूपाणि - प्र + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलुञ्जनम्
अनीयर्
प्रलुञ्जनीयः - प्रलुञ्जनीया
ण्वुल्
प्रलुञ्जकः - प्रलुञ्जिका
तुमुँन्
प्रलुञ्जयितुम् / प्रलुञ्जितुम्
तव्य
प्रलुञ्जयितव्यः / प्रलुञ्जितव्यः - प्रलुञ्जयितव्या / प्रलुञ्जितव्या
तृच्
प्रलुञ्जयिता / प्रलुञ्जिता - प्रलुञ्जयित्री / प्रलुञ्जित्री
ल्यप्
प्रलुञ्ज्य
क्तवतुँ
प्रलुञ्जितवान् - प्रलुञ्जितवती
क्त
प्रलुञ्जितः - प्रलुञ्जिता
शतृँ
प्रलुञ्जयन् / प्रलुञ्जन् - प्रलुञ्जयन्ती / प्रलुञ्जन्ती
शानच्
प्रलुञ्जयमानः / प्रलुञ्जमानः - प्रलुञ्जयमाना / प्रलुञ्जमाना
यत्
प्रलुञ्ज्यः - प्रलुञ्ज्या
ण्यत्
प्रलुञ्ज्यः - प्रलुञ्ज्या
अच्
प्रलुञ्जः - प्रलुञ्जा
घञ्
प्रलुञ्जः
प्रलुञ्जः - प्रलुञ्जा
प्रलुञ्जा
युच्
प्रलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः