कृदन्तरूपाणि - अप + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलुञ्जनम्
अनीयर्
अपलुञ्जनीयः - अपलुञ्जनीया
ण्वुल्
अपलुञ्जकः - अपलुञ्जिका
तुमुँन्
अपलुञ्जयितुम् / अपलुञ्जितुम्
तव्य
अपलुञ्जयितव्यः / अपलुञ्जितव्यः - अपलुञ्जयितव्या / अपलुञ्जितव्या
तृच्
अपलुञ्जयिता / अपलुञ्जिता - अपलुञ्जयित्री / अपलुञ्जित्री
ल्यप्
अपलुञ्ज्य
क्तवतुँ
अपलुञ्जितवान् - अपलुञ्जितवती
क्त
अपलुञ्जितः - अपलुञ्जिता
शतृँ
अपलुञ्जयन् / अपलुञ्जन् - अपलुञ्जयन्ती / अपलुञ्जन्ती
शानच्
अपलुञ्जयमानः / अपलुञ्जमानः - अपलुञ्जयमाना / अपलुञ्जमाना
यत्
अपलुञ्ज्यः - अपलुञ्ज्या
ण्यत्
अपलुञ्ज्यः - अपलुञ्ज्या
अच्
अपलुञ्जः - अपलुञ्जा
घञ्
अपलुञ्जः
अपलुञ्जः - अपलुञ्जा
अपलुञ्जा
युच्
अपलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः