कृदन्तरूपाणि - अनु + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलुञ्जनम्
अनीयर्
अनुलुञ्जनीयः - अनुलुञ्जनीया
ण्वुल्
अनुलुञ्जकः - अनुलुञ्जिका
तुमुँन्
अनुलुञ्जयितुम् / अनुलुञ्जितुम्
तव्य
अनुलुञ्जयितव्यः / अनुलुञ्जितव्यः - अनुलुञ्जयितव्या / अनुलुञ्जितव्या
तृच्
अनुलुञ्जयिता / अनुलुञ्जिता - अनुलुञ्जयित्री / अनुलुञ्जित्री
ल्यप्
अनुलुञ्ज्य
क्तवतुँ
अनुलुञ्जितवान् - अनुलुञ्जितवती
क्त
अनुलुञ्जितः - अनुलुञ्जिता
शतृँ
अनुलुञ्जयन् / अनुलुञ्जन् - अनुलुञ्जयन्ती / अनुलुञ्जन्ती
शानच्
अनुलुञ्जयमानः / अनुलुञ्जमानः - अनुलुञ्जयमाना / अनुलुञ्जमाना
यत्
अनुलुञ्ज्यः - अनुलुञ्ज्या
ण्यत्
अनुलुञ्ज्यः - अनुलुञ्ज्या
अच्
अनुलुञ्जः - अनुलुञ्जा
घञ्
अनुलुञ्जः
अनुलुञ्जः - अनुलुञ्जा
अनुलुञ्जा
युच्
अनुलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः