कृदन्तरूपाणि - नि + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलुञ्जनम्
अनीयर्
निलुञ्जनीयः - निलुञ्जनीया
ण्वुल्
निलुञ्जकः - निलुञ्जिका
तुमुँन्
निलुञ्जयितुम् / निलुञ्जितुम्
तव्य
निलुञ्जयितव्यः / निलुञ्जितव्यः - निलुञ्जयितव्या / निलुञ्जितव्या
तृच्
निलुञ्जयिता / निलुञ्जिता - निलुञ्जयित्री / निलुञ्जित्री
ल्यप्
निलुञ्ज्य
क्तवतुँ
निलुञ्जितवान् - निलुञ्जितवती
क्त
निलुञ्जितः - निलुञ्जिता
शतृँ
निलुञ्जयन् / निलुञ्जन् - निलुञ्जयन्ती / निलुञ्जन्ती
शानच्
निलुञ्जयमानः / निलुञ्जमानः - निलुञ्जयमाना / निलुञ्जमाना
यत्
निलुञ्ज्यः - निलुञ्ज्या
ण्यत्
निलुञ्ज्यः - निलुञ्ज्या
अच्
निलुञ्जः - निलुञ्जा
घञ्
निलुञ्जः
निलुञ्जः - निलुञ्जा
निलुञ्जा
युच्
निलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः