कृदन्तरूपाणि - उप + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलुञ्जनम्
अनीयर्
उपलुञ्जनीयः - उपलुञ्जनीया
ण्वुल्
उपलुञ्जकः - उपलुञ्जिका
तुमुँन्
उपलुञ्जयितुम् / उपलुञ्जितुम्
तव्य
उपलुञ्जयितव्यः / उपलुञ्जितव्यः - उपलुञ्जयितव्या / उपलुञ्जितव्या
तृच्
उपलुञ्जयिता / उपलुञ्जिता - उपलुञ्जयित्री / उपलुञ्जित्री
ल्यप्
उपलुञ्ज्य
क्तवतुँ
उपलुञ्जितवान् - उपलुञ्जितवती
क्त
उपलुञ्जितः - उपलुञ्जिता
शतृँ
उपलुञ्जयन् / उपलुञ्जन् - उपलुञ्जयन्ती / उपलुञ्जन्ती
शानच्
उपलुञ्जयमानः / उपलुञ्जमानः - उपलुञ्जयमाना / उपलुञ्जमाना
यत्
उपलुञ्ज्यः - उपलुञ्ज्या
ण्यत्
उपलुञ्ज्यः - उपलुञ्ज्या
अच्
उपलुञ्जः - उपलुञ्जा
घञ्
उपलुञ्जः
उपलुञ्जः - उपलुञ्जा
उपलुञ्जा
युच्
उपलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः