कृदन्तरूपाणि - अभि + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलुञ्जनम्
अनीयर्
अभिलुञ्जनीयः - अभिलुञ्जनीया
ण्वुल्
अभिलुञ्जकः - अभिलुञ्जिका
तुमुँन्
अभिलुञ्जयितुम् / अभिलुञ्जितुम्
तव्य
अभिलुञ्जयितव्यः / अभिलुञ्जितव्यः - अभिलुञ्जयितव्या / अभिलुञ्जितव्या
तृच्
अभिलुञ्जयिता / अभिलुञ्जिता - अभिलुञ्जयित्री / अभिलुञ्जित्री
ल्यप्
अभिलुञ्ज्य
क्तवतुँ
अभिलुञ्जितवान् - अभिलुञ्जितवती
क्त
अभिलुञ्जितः - अभिलुञ्जिता
शतृँ
अभिलुञ्जयन् / अभिलुञ्जन् - अभिलुञ्जयन्ती / अभिलुञ्जन्ती
शानच्
अभिलुञ्जयमानः / अभिलुञ्जमानः - अभिलुञ्जयमाना / अभिलुञ्जमाना
यत्
अभिलुञ्ज्यः - अभिलुञ्ज्या
ण्यत्
अभिलुञ्ज्यः - अभिलुञ्ज्या
अच्
अभिलुञ्जः - अभिलुञ्जा
घञ्
अभिलुञ्जः
अभिलुञ्जः - अभिलुञ्जा
अभिलुञ्जा
युच्
अभिलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः