कृदन्तरूपाणि - उत् + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उल्लुञ्जनम्
अनीयर्
उल्लुञ्जनीयः - उल्लुञ्जनीया
ण्वुल्
उल्लुञ्जकः - उल्लुञ्जिका
तुमुँन्
उल्लुञ्जयितुम् / उल्लुञ्जितुम्
तव्य
उल्लुञ्जयितव्यः / उल्लुञ्जितव्यः - उल्लुञ्जयितव्या / उल्लुञ्जितव्या
तृच्
उल्लुञ्जयिता / उल्लुञ्जिता - उल्लुञ्जयित्री / उल्लुञ्जित्री
ल्यप्
उल्लुञ्ज्य
क्तवतुँ
उल्लुञ्जितवान् - उल्लुञ्जितवती
क्त
उल्लुञ्जितः - उल्लुञ्जिता
शतृँ
उल्लुञ्जयन् / उल्लुञ्जन् - उल्लुञ्जयन्ती / उल्लुञ्जन्ती
शानच्
उल्लुञ्जयमानः / उल्लुञ्जमानः - उल्लुञ्जयमाना / उल्लुञ्जमाना
यत्
उल्लुञ्ज्यः - उल्लुञ्ज्या
ण्यत्
उल्लुञ्ज्यः - उल्लुञ्ज्या
अच्
उल्लुञ्जः - उल्लुञ्जा
घञ्
उल्लुञ्जः
उल्लुञ्जः - उल्लुञ्जा
उल्लुञ्जा
युच्
उल्लुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः