कृदन्तरूपाणि - लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लुञ्जनम्
अनीयर्
लुञ्जनीयः - लुञ्जनीया
ण्वुल्
लुञ्जकः - लुञ्जिका
तुमुँन्
लुञ्जयितुम् / लुञ्जितुम्
तव्य
लुञ्जयितव्यः / लुञ्जितव्यः - लुञ्जयितव्या / लुञ्जितव्या
तृच्
लुञ्जयिता / लुञ्जिता - लुञ्जयित्री / लुञ्जित्री
क्त्वा
लुञ्जयित्वा / लुञ्जित्वा
क्तवतुँ
लुञ्जितवान् - लुञ्जितवती
क्त
लुञ्जितः - लुञ्जिता
शतृँ
लुञ्जयन् / लुञ्जन् - लुञ्जयन्ती / लुञ्जन्ती
शानच्
लुञ्जयमानः / लुञ्जमानः - लुञ्जयमाना / लुञ्जमाना
यत्
लुञ्ज्यः - लुञ्ज्या
ण्यत्
लुञ्ज्यः - लुञ्ज्या
अच्
लुञ्जः - लुञ्जा
घञ्
लुञ्जः
लुञ्जः - लुञ्जा
लुञ्जा
युच्
लुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः