कृदन्तरूपाणि - अति + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिलुञ्जनम्
अनीयर्
अतिलुञ्जनीयः - अतिलुञ्जनीया
ण्वुल्
अतिलुञ्जकः - अतिलुञ्जिका
तुमुँन्
अतिलुञ्जयितुम् / अतिलुञ्जितुम्
तव्य
अतिलुञ्जयितव्यः / अतिलुञ्जितव्यः - अतिलुञ्जयितव्या / अतिलुञ्जितव्या
तृच्
अतिलुञ्जयिता / अतिलुञ्जिता - अतिलुञ्जयित्री / अतिलुञ्जित्री
ल्यप्
अतिलुञ्ज्य
क्तवतुँ
अतिलुञ्जितवान् - अतिलुञ्जितवती
क्त
अतिलुञ्जितः - अतिलुञ्जिता
शतृँ
अतिलुञ्जयन् / अतिलुञ्जन् - अतिलुञ्जयन्ती / अतिलुञ्जन्ती
शानच्
अतिलुञ्जयमानः / अतिलुञ्जमानः - अतिलुञ्जयमाना / अतिलुञ्जमाना
यत्
अतिलुञ्ज्यः - अतिलुञ्ज्या
ण्यत्
अतिलुञ्ज्यः - अतिलुञ्ज्या
अच्
अतिलुञ्जः - अतिलुञ्जा
घञ्
अतिलुञ्जः
अतिलुञ्जः - अतिलुञ्जा
अतिलुञ्जा
युच्
अतिलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः