कृदन्तरूपाणि - आङ् + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलुञ्जनम्
अनीयर्
आलुञ्जनीयः - आलुञ्जनीया
ण्वुल्
आलुञ्जकः - आलुञ्जिका
तुमुँन्
आलुञ्जयितुम् / आलुञ्जितुम्
तव्य
आलुञ्जयितव्यः / आलुञ्जितव्यः - आलुञ्जयितव्या / आलुञ्जितव्या
तृच्
आलुञ्जयिता / आलुञ्जिता - आलुञ्जयित्री / आलुञ्जित्री
ल्यप्
आलुञ्ज्य
क्तवतुँ
आलुञ्जितवान् - आलुञ्जितवती
क्त
आलुञ्जितः - आलुञ्जिता
शतृँ
आलुञ्जयन् / आलुञ्जन् - आलुञ्जयन्ती / आलुञ्जन्ती
शानच्
आलुञ्जयमानः / आलुञ्जमानः - आलुञ्जयमाना / आलुञ्जमाना
यत्
आलुञ्ज्यः - आलुञ्ज्या
ण्यत्
आलुञ्ज्यः - आलुञ्ज्या
अच्
आलुञ्जः - आलुञ्जा
घञ्
आलुञ्जः
आलुञ्जः - आलुञ्जा
आलुञ्जा
युच्
आलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः