कृदन्तरूपाणि - अधि + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलुञ्जनम्
अनीयर्
अधिलुञ्जनीयः - अधिलुञ्जनीया
ण्वुल्
अधिलुञ्जकः - अधिलुञ्जिका
तुमुँन्
अधिलुञ्जयितुम् / अधिलुञ्जितुम्
तव्य
अधिलुञ्जयितव्यः / अधिलुञ्जितव्यः - अधिलुञ्जयितव्या / अधिलुञ्जितव्या
तृच्
अधिलुञ्जयिता / अधिलुञ्जिता - अधिलुञ्जयित्री / अधिलुञ्जित्री
ल्यप्
अधिलुञ्ज्य
क्तवतुँ
अधिलुञ्जितवान् - अधिलुञ्जितवती
क्त
अधिलुञ्जितः - अधिलुञ्जिता
शतृँ
अधिलुञ्जयन् / अधिलुञ्जन् - अधिलुञ्जयन्ती / अधिलुञ्जन्ती
शानच्
अधिलुञ्जयमानः / अधिलुञ्जमानः - अधिलुञ्जयमाना / अधिलुञ्जमाना
यत्
अधिलुञ्ज्यः - अधिलुञ्ज्या
ण्यत्
अधिलुञ्ज्यः - अधिलुञ्ज्या
अच्
अधिलुञ्जः - अधिलुञ्जा
घञ्
अधिलुञ्जः
अधिलुञ्जः - अधिलुञ्जा
अधिलुञ्जा
युच्
अधिलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः