कृदन्तरूपाणि - परि + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलुञ्जनम्
अनीयर्
परिलुञ्जनीयः - परिलुञ्जनीया
ण्वुल्
परिलुञ्जकः - परिलुञ्जिका
तुमुँन्
परिलुञ्जयितुम् / परिलुञ्जितुम्
तव्य
परिलुञ्जयितव्यः / परिलुञ्जितव्यः - परिलुञ्जयितव्या / परिलुञ्जितव्या
तृच्
परिलुञ्जयिता / परिलुञ्जिता - परिलुञ्जयित्री / परिलुञ्जित्री
ल्यप्
परिलुञ्ज्य
क्तवतुँ
परिलुञ्जितवान् - परिलुञ्जितवती
क्त
परिलुञ्जितः - परिलुञ्जिता
शतृँ
परिलुञ्जयन् / परिलुञ्जन् - परिलुञ्जयन्ती / परिलुञ्जन्ती
शानच्
परिलुञ्जयमानः / परिलुञ्जमानः - परिलुञ्जयमाना / परिलुञ्जमाना
यत्
परिलुञ्ज्यः - परिलुञ्ज्या
ण्यत्
परिलुञ्ज्यः - परिलुञ्ज्या
अच्
परिलुञ्जः - परिलुञ्जा
घञ्
परिलुञ्जः
परिलुञ्जः - परिलुञ्जा
परिलुञ्जा
युच्
परिलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः