कृदन्तरूपाणि - प्रति + लुञ्ज् - लुजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलुञ्जनम्
अनीयर्
प्रतिलुञ्जनीयः - प्रतिलुञ्जनीया
ण्वुल्
प्रतिलुञ्जकः - प्रतिलुञ्जिका
तुमुँन्
प्रतिलुञ्जयितुम् / प्रतिलुञ्जितुम्
तव्य
प्रतिलुञ्जयितव्यः / प्रतिलुञ्जितव्यः - प्रतिलुञ्जयितव्या / प्रतिलुञ्जितव्या
तृच्
प्रतिलुञ्जयिता / प्रतिलुञ्जिता - प्रतिलुञ्जयित्री / प्रतिलुञ्जित्री
ल्यप्
प्रतिलुञ्ज्य
क्तवतुँ
प्रतिलुञ्जितवान् - प्रतिलुञ्जितवती
क्त
प्रतिलुञ्जितः - प्रतिलुञ्जिता
शतृँ
प्रतिलुञ्जयन् / प्रतिलुञ्जन् - प्रतिलुञ्जयन्ती / प्रतिलुञ्जन्ती
शानच्
प्रतिलुञ्जयमानः / प्रतिलुञ्जमानः - प्रतिलुञ्जयमाना / प्रतिलुञ्जमाना
यत्
प्रतिलुञ्ज्यः - प्रतिलुञ्ज्या
ण्यत्
प्रतिलुञ्ज्यः - प्रतिलुञ्ज्या
अच्
प्रतिलुञ्जः - प्रतिलुञ्जा
घञ्
प्रतिलुञ्जः
प्रतिलुञ्जः - प्रतिलुञ्जा
प्रतिलुञ्जा
युच्
प्रतिलुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः