कृदन्तरूपाणि - प्र + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्षयणम्
अनीयर्
प्रक्षयणीयः - प्रक्षयणीया
ण्वुल्
प्रक्षायकः - प्रक्षायिका
तुमुँन्
प्रक्षेतुम्
तव्य
प्रक्षेतव्यः - प्रक्षेतव्या
तृच्
प्रक्षेता - प्रक्षेत्री
ल्यप्
प्रक्षीय
क्तवतुँ
प्रक्षितवान् / प्रक्षीणवान् - प्रक्षितवती / प्रक्षीणवती
क्त
प्रक्षितः / प्रक्षीणः - प्रक्षिता / प्रक्षीणा
शतृँ
प्रक्षियन् - प्रक्षियन्ती / प्रक्षियती
यत्
प्रक्षय्यः / प्रक्षेयः - प्रक्षय्या / प्रक्षेया
अच्
प्रक्षयः - प्रक्षया
क्तिन्
प्रक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः