कृदन्तरूपाणि - अव + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्षयणम्
अनीयर्
अवक्षयणीयः - अवक्षयणीया
ण्वुल्
अवक्षायकः - अवक्षायिका
तुमुँन्
अवक्षेतुम्
तव्य
अवक्षेतव्यः - अवक्षेतव्या
तृच्
अवक्षेता - अवक्षेत्री
ल्यप्
अवक्षीय
क्तवतुँ
अवक्षितवान् / अवक्षीणवान् - अवक्षितवती / अवक्षीणवती
क्त
अवक्षितः / अवक्षीणः - अवक्षिता / अवक्षीणा
शतृँ
अवक्षियन् - अवक्षियन्ती / अवक्षियती
यत्
अवक्षय्यः / अवक्षेयः - अवक्षय्या / अवक्षेया
अच्
अवक्षयः - अवक्षया
क्तिन्
अवक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः