कृदन्तरूपाणि - दुस् + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षयणम्
अनीयर्
दुष्क्षयणीयः - दुष्क्षयणीया
ण्वुल्
दुष्क्षायकः - दुष्क्षायिका
तुमुँन्
दुष्क्षेतुम्
तव्य
दुष्क्षेतव्यः - दुष्क्षेतव्या
तृच्
दुष्क्षेता - दुष्क्षेत्री
ल्यप्
दुष्क्षीय
क्तवतुँ
दुष्क्षितवान् / दुष्क्षीणवान् - दुष्क्षितवती / दुष्क्षीणवती
क्त
दुष्क्षितः / दुष्क्षीणः - दुष्क्षिता / दुष्क्षीणा
शतृँ
दुष्क्षियन् - दुष्क्षियन्ती / दुष्क्षियती
यत्
दुष्क्षय्यः / दुष्क्षेयः - दुष्क्षय्या / दुष्क्षेया
अच्
दुष्क्षयः - दुष्क्षया
क्तिन्
दुष्क्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः