कृदन्तरूपाणि - अपि + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिक्षयणम्
अनीयर्
अपिक्षयणीयः - अपिक्षयणीया
ण्वुल्
अपिक्षायकः - अपिक्षायिका
तुमुँन्
अपिक्षेतुम्
तव्य
अपिक्षेतव्यः - अपिक्षेतव्या
तृच्
अपिक्षेता - अपिक्षेत्री
ल्यप्
अपिक्षीय
क्तवतुँ
अपिक्षितवान् / अपिक्षीणवान् - अपिक्षितवती / अपिक्षीणवती
क्त
अपिक्षितः / अपिक्षीणः - अपिक्षिता / अपिक्षीणा
शतृँ
अपिक्षियन् - अपिक्षियन्ती / अपिक्षियती
यत्
अपिक्षय्यः / अपिक्षेयः - अपिक्षय्या / अपिक्षेया
अच्
अपिक्षयः - अपिक्षया
क्तिन्
अपिक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः