कृदन्तरूपाणि - नि + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्षयणम्
अनीयर्
निक्षयणीयः - निक्षयणीया
ण्वुल्
निक्षायकः - निक्षायिका
तुमुँन्
निक्षेतुम्
तव्य
निक्षेतव्यः - निक्षेतव्या
तृच्
निक्षेता - निक्षेत्री
ल्यप्
निक्षीय
क्तवतुँ
निक्षितवान् / निक्षीणवान् - निक्षितवती / निक्षीणवती
क्त
निक्षितः / निक्षीणः - निक्षिता / निक्षीणा
शतृँ
निक्षियन् - निक्षियन्ती / निक्षियती
यत्
निक्षय्यः / निक्षेयः - निक्षय्या / निक्षेया
अच्
निक्षयः - निक्षया
क्तिन्
निक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः