कृदन्तरूपाणि - परि + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्षयणम्
अनीयर्
परिक्षयणीयः - परिक्षयणीया
ण्वुल्
परिक्षायकः - परिक्षायिका
तुमुँन्
परिक्षेतुम्
तव्य
परिक्षेतव्यः - परिक्षेतव्या
तृच्
परिक्षेता - परिक्षेत्री
ल्यप्
परिक्षीय
क्तवतुँ
परिक्षितवान् / परिक्षीणवान् - परिक्षितवती / परिक्षीणवती
क्त
परिक्षितः / परिक्षीणः - परिक्षिता / परिक्षीणा
शतृँ
परिक्षियन् - परिक्षियन्ती / परिक्षियती
यत्
परिक्षय्यः / परिक्षेयः - परिक्षय्या / परिक्षेया
अच्
परिक्षयः - परिक्षया
क्तिन्
परिक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः