कृदन्तरूपाणि - प्रति + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्षयणम्
अनीयर्
प्रतिक्षयणीयः - प्रतिक्षयणीया
ण्वुल्
प्रतिक्षायकः - प्रतिक्षायिका
तुमुँन्
प्रतिक्षेतुम्
तव्य
प्रतिक्षेतव्यः - प्रतिक्षेतव्या
तृच्
प्रतिक्षेता - प्रतिक्षेत्री
ल्यप्
प्रतिक्षीय
क्तवतुँ
प्रतिक्षितवान् / प्रतिक्षीणवान् - प्रतिक्षितवती / प्रतिक्षीणवती
क्त
प्रतिक्षितः / प्रतिक्षीणः - प्रतिक्षिता / प्रतिक्षीणा
शतृँ
प्रतिक्षियन् - प्रतिक्षियन्ती / प्रतिक्षियती
यत्
प्रतिक्षय्यः / प्रतिक्षेयः - प्रतिक्षय्या / प्रतिक्षेया
अच्
प्रतिक्षयः - प्रतिक्षया
क्तिन्
प्रतिक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः