कृदन्तरूपाणि - निर् + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्षयणम्
अनीयर्
निष्क्षयणीयः - निष्क्षयणीया
ण्वुल्
निष्क्षायकः - निष्क्षायिका
तुमुँन्
निष्क्षेतुम्
तव्य
निष्क्षेतव्यः - निष्क्षेतव्या
तृच्
निष्क्षेता - निष्क्षेत्री
ल्यप्
निष्क्षीय
क्तवतुँ
निष्क्षितवान् / निष्क्षीणवान् - निष्क्षितवती / निष्क्षीणवती
क्त
निष्क्षितः / निष्क्षीणः - निष्क्षिता / निष्क्षीणा
शतृँ
निष्क्षियन् - निष्क्षियन्ती / निष्क्षियती
यत्
निष्क्षय्यः / निष्क्षेयः - निष्क्षय्या / निष्क्षेया
अच्
निष्क्षयः - निष्क्षया
क्तिन्
निष्क्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः