कृदन्तरूपाणि - परा + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षयणम्
अनीयर्
पराक्षयणीयः - पराक्षयणीया
ण्वुल्
पराक्षायकः - पराक्षायिका
तुमुँन्
पराक्षेतुम्
तव्य
पराक्षेतव्यः - पराक्षेतव्या
तृच्
पराक्षेता - पराक्षेत्री
ल्यप्
पराक्षीय
क्तवतुँ
पराक्षितवान् / पराक्षीणवान् - पराक्षितवती / पराक्षीणवती
क्त
पराक्षितः / पराक्षीणः - पराक्षिता / पराक्षीणा
शतृँ
पराक्षियन् - पराक्षियन्ती / पराक्षियती
यत्
पराक्षय्यः / पराक्षेयः - पराक्षय्या / पराक्षेया
अच्
पराक्षयः - पराक्षया
क्तिन्
पराक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः